B 309-28 Kṛṣṇakāvya
Manuscript culture infobox
Filmed in: B 309/28
Title: Kṛṣṇakāvya
Dimensions: 22.8 x 7.1 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:
Reel No. B 309/28
Inventory No. 35195
Title Kṛṣṇakāvyam[kṛṣṇakarṇāmṛta]
Remarks
Author [vilvamaṅgala]
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22.8 x 7.1 cm
Binding Hole
Folios 31
Lines per Folio 7
Foliation figures in right-hand margins of verso with marginal title vilva
Place of Deposit NAK
Accession No. 1/1427/13
Manuscript Features
[(4, 5, 30, 31, and not foliated 2) last 6 exposures about āyurvedic vyāyāma, raktapitta, dantaśuddhi etc.]
missing folio: 23–27
twice filmed: 7, 12
Excerpts
Beginning
śrīkṛṣṇāya namaḥ ||
jayati guhaśikhīndre picchamaulir maṇigirigairikakalpitāṃgarāgaḥ |
vrajayuvati vikīrṇṇa mūnavarṣamrapitavibhūṣitakuntalaḥ kumāraḥ || 1 ||
mātarnnātaḥ paramanucitaṃ yat khalānāṃ purastād
astā śaṃkaṃ jatḥarapitḥarīpūrttaye narttitāsi
tat kṣantavyaṃ sahaja śaralevatsale vāṇi kuryyāṃ
prāyaścittaṃ guṇagaṇanayā gopaveṣasya viṣṇoḥ || 2 || (fol. 1v1–4)
End
vedāntavijñānavinodayuṣtḥa prasīdasāmadhvanisaṃprahṛṣṭaḥ |
prasīda lakṣmī kucalabdhasaukhyaḥ prasīdagovindahareharārttiṃ || 278 ||
sa pāṃcajanyaḥ karapaṃkajābhyāṃ niveśitaḥ kṛṣṇamukhāravinde |
rarājagokṣīra mṛṇālagaura strīpadmamadhyastha ivaikahaṃsaḥ || 279 ||
mathurā pathika murāre mupageyaṃ dvāri vallavī vacanaṃ |
punarapi yamunāsalile kālīyagaralānano jvaliti || 280 ||
māyātapaṃthyā pathi bhīmaravyā (!) pītāmbaraḥ kopi tamālanīlaḥ |
vinyastahastopi nitambabimbe dhūrttasamākarṣati cittavṛttiṃ || 281 ||
saṃsārārṇṇava karṇṇadhārajaga- (fol. 31v2–7)
Microfilm Details
Reel No. B 309/28
Date of Filming 04-07-72
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 07-12-2003