B 309-28 Kṛṣṇakāvya

Manuscript culture infobox

Filmed in: B 309/28
Title: Kṛṣṇakāvya
Dimensions: 22.8 x 7.1 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:

Reel No. B 309/28

Inventory No. 35195

Title Kṛṣṇakāvyam[kṛṣṇakarṇāmṛta]

Remarks

Author [vilvamaṅgala]

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22.8 x 7.1 cm

Binding Hole

Folios 31

Lines per Folio 7

Foliation figures in right-hand margins of verso with marginal title vilva

Place of Deposit NAK

Accession No. 1/1427/13

Manuscript Features

[(4, 5, 30, 31, and not foliated 2) last 6 exposures about āyurvedic vyāyāma, raktapitta, dantaśuddhi etc.]

missing folio: 23–27

twice filmed: 7, 12

Excerpts

Beginning

śrīkṛṣṇāya namaḥ ||

jayati guhaśikhīndre picchamaulir maṇigirigairikakalpitāṃgarāgaḥ |
vrajayuvati vikīrṇṇa mūnavarṣamrapitavibhūṣitakuntalaḥ kumāraḥ || 1 ||

mātarnnātaḥ paramanucitaṃ yat khalānāṃ purastād
astā śaṃkaṃ jatḥarapitḥarīpūrttaye narttitāsi
tat kṣantavyaṃ sahaja śaralevatsale vāṇi kuryyāṃ
prāyaścittaṃ guṇagaṇanayā gopaveṣasya viṣṇoḥ || 2 || (fol. 1v1–4)

End

vedāntavijñānavinodayuṣtḥa prasīdasāmadhvanisaṃprahṛṣṭaḥ |
prasīda lakṣmī kucalabdhasaukhyaḥ prasīdagovindahareharārttiṃ || 278 ||

sa pāṃcajanyaḥ karapaṃkajābhyāṃ niveśitaḥ kṛṣṇamukhāravinde |
rarājagokṣīra mṛṇālagaura strīpadmamadhyastha ivaikahaṃsaḥ || 279 ||

mathurā pathika murāre mupageyaṃ dvāri vallavī vacanaṃ |
punarapi yamunāsalile kālīyagaralānano jvaliti || 280 ||

māyātapaṃthyā pathi bhīmaravyā (!) pītāmbaraḥ kopi tamālanīlaḥ |
vinyastahastopi nitambabimbe dhūrttasamākarṣati cittavṛttiṃ || 281 ||
saṃsārārṇṇava karṇṇadhārajaga- (fol. 31v2–7)

Microfilm Details

Reel No. B 309/28

Date of Filming 04-07-72

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 07-12-2003